Difference between revisions of "Sahaja Kumbhaka"

From Kailasapedia
Jump to navigation Jump to search
 
(5 intermediate revisions by the same user not shown)
Line 1: Line 1:
 
==Description==
 
==Description==
 +
Various Types of Pranayamas
  
PRAMANA:Āpta Pramāṇa - आप्त प्रमाण
+
== Type==
 +
1-1 Technique
  
Apta Pramana Source:
+
1-2 Benefit
  
1-Kumbhaka Paddadhi 104-105
+
==PRAMANA==
 +
Āpta Pramāṇa - आप्त प्रमाण
 +
 
 +
==Apta Pramana Source==
 +
1-1 Kumbhaka Paddhatih 104
 +
 
 +
1-2 Kumbhaka Paddhatih 105
  
 
2-Hathatatvakaumudi (Chapter 10, Verse 24)                 
 
2-Hathatatvakaumudi (Chapter 10, Verse 24)                 
  
3-Hathatatvakaumudi (Chapter 10, Verse 25)              
+
3-Hathatatvakaumudi (Chapter 10, Verse 25)
  
 
==Original Verse==
 
==Original Verse==
 +
1-1
  
1-"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्
+
"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्
  
 
गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा
 
गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा
  
 
अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥
 
अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥
 +
 +
1-2
  
 
नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्
 
नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्
Line 23: Line 34:
 
नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"
 
नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"
  
2-"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥
+
2-
 +
 
 +
"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥
 
नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"
 
नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"
  
3-"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं |
+
3-
 +
 
 +
"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं |
 
नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"
 
नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"
 
  
 
==Transliteration==
 
==Transliteration==
 +
1-1
  
1-"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet
+
"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet
  
 
gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā
 
gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā
  
 
aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥
 
aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥
 +
 +
1-2
  
 
nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam
 
nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam
Line 42: Line 59:
 
nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"
 
nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"
  
2-"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥
+
2-
 +
 
 +
"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥
 
no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"
 
no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"
  
3-"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ |
+
3-
 +
 
 +
"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ |
 
nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"
 
nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"
  
 +
==Translation==
 +
1-1
  
 +
"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on.
 +
This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).
  
==Translation==
+
1-2
  
1-"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on.
+
With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."
This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).
 
  
With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."
+
2-
  
2-"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."
+
"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."
  
 +
3-
  
3-"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."
+
"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."
  
 
[[Category: Pranayama]]
 
[[Category: Pranayama]]

Latest revision as of 20:02, 20 June 2019

Description

Various Types of Pranayamas

Type

1-1 Technique

1-2 Benefit

PRAMANA

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1-1 Kumbhaka Paddhatih 104

1-2 Kumbhaka Paddhatih 105

2-Hathatatvakaumudi (Chapter 10, Verse 24)

3-Hathatatvakaumudi (Chapter 10, Verse 25)

Original Verse

1-1

"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्

गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा

अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥

1-2

नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्

नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"

2-

"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥ नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"

3-

"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं | नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"

Transliteration

1-1

"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet

gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā

aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥

1-2

nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam

nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"

2-

"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥ no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"

3-

"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ | nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"

Translation

1-1

"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on. This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).

1-2

With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."

2-

"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."

3-

"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."