Difference between revisions of "Sahaja Kumbhaka"

From Kailasapedia
Jump to navigation Jump to search
Line 34: Line 34:
 
नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"
 
नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"
  
2-"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥
+
2-
 +
 
 +
"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥
 
नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"
 
नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"
  
3-"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं |
+
3-
 +
 
 +
"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं |
 
नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"
 
नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"
  

Revision as of 19:57, 20 June 2019

Description

Various Types of Pranayamas

Type

1-1 Technique

1-2 Benefit

PRAMANA

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1-1 Kumbhaka Paddhatih 104

1-2 Kumbhaka Paddhatih 105

2-Hathatatvakaumudi (Chapter 10, Verse 24)

3-Hathatatvakaumudi (Chapter 10, Verse 25)

Original Verse

1-1

"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्

गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा

अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥

1-2

नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्

नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"

2-

"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥ नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"

3-

"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं | नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"

Transliteration

1-"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet

gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā

aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥

nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam

nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"

2-"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥ no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"

3-"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ | nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"


Translation

1-"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on.

This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).

With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."

2-"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."


3-"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."