Sahaja Kumbhaka

From Kailasapedia
Revision as of 17:41, 20 June 2019 by Ma.sadashivapriya (talk | contribs) (Created page with "==Description== PRAMANA:Āpta Pramāṇa - आप्त प्रमाण Apta Pramana Source:Kumbhaka Paddadhi 104-105 Original Verse: "नोभ्याम्-...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:Kumbhaka Paddadhi 104-105


Original Verse: "नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्

गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा

अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥

नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्

नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"


Transliteration:

"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet

gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā

aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥

nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam

nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"


Translation: "Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on. This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva). With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the

mystical sounds and removal of all the blemishes."