Apana description

From Kailasapedia
Revision as of 05:28, 27 September 2019 by Admin1 (talk | contribs) (The LinkTitles extension automatically added links to existing pages (<a rel="nofollow" class="external free" href="https://github.com/bovender/LinkTitles">https://github.com/bovender/LinkTitles</a>).)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 52-53


Original Verse

आपादतल-वृत्तिः स्यान्-नाभेश्-चाधोगतिः स्वतः विण्-मूत्रादि-विसर्गं च कुरुतेऽपान-संज्ञितः इति भाष्यमतं प्रोक्तमितरेषां निगद्यते ॥ ५२ ॥ विण्-मूत्रादि-विसर्गं च कुरुतेऽपान-संज्ञितः इति भाष्यमतं प्रोक्तमितरेषां निगद्यते ॥ ५३ ॥


Transliteration

āpādatala-vṛttiḥ syān-nābheś-cādhogatiḥ svataḥ viṇ-mūtrādi-visargaṃ ca kurute'pāna-saṃjñitaḥ iti bhāṣyamataṃ proktamitareṣāṃ nigadyate ॥ 52 ॥ viṇ-mūtrādi-visargaṃ ca kurute'pāna-saṃjñitaḥ iti bhāṣyamataṃ proktamitareṣāṃ nigadyate ॥ 53 ॥


Translation

"One attains (proper) downward movement from navel to the feet facilitating excretion of urine and feces which is the activity of apana. This is narrated in Bhaya. Other opinions are narrated as follows"


Apana description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 52-53


Original Verse:

"आपादतल-वृत्तिः स्यान्-नाभेश्-चाधोगतिः स्वतः

विण्-मूत्रादि-विसर्गं च कुरुतेऽपान-संज्ञितः

इति भाष्यमतं प्रोक्तमितरेषां निगद्यते ॥ ५२ ॥ विण्-मूत्रादि-विसर्गं च कुरुतेऽपान-संज्ञितः

इति भाष्यमतं प्रोक्तमितरेषां निगद्यते ॥ ५३ ॥"


Transliteration:

"āpādatala-vṛttiḥ syān-nābheś-cādhogatiḥ svataḥ

viṇ-mūtrādi-visargaṃ ca kurute'pāna-saṃjñitaḥ

iti bhāṣyamataṃ proktamitareṣāṃ nigadyate ॥ 52 ॥ viṇ-mūtrādi-visargaṃ ca kurute'pāna-saṃjñitaḥ

iti bhāṣyamataṃ proktamitareṣāṃ nigadyate ॥ 53 ॥"

Translation:

One attains (proper) downward movement from navel to the feet facilitating excretion of urine and feces which is the activity of apana. This is narrated in Bhaya. Other opinions are narrated as follows