Difference between revisions of "Cakribandha"
(Created page with "==Cakribandha == PRAMANA Āpta Pramāṇa - आप्त प्रमाण Apta Pramana Source Hathatatvakaumudi Ch.9.8 Original Verse "सौमुन्नतस्...") |
|||
| Line 12: | Line 12: | ||
Original Verse | Original Verse | ||
"सौमुन्नतस्फिक् ननु चक्रवत् क्षिपेद् विधाय पाणिद्वयमूर्ध्वमुच्चैः ॥ | "सौमुन्नतस्फिक् ननु चक्रवत् क्षिपेद् विधाय पाणिद्वयमूर्ध्वमुच्चैः ॥ | ||
| + | |||
श्रमावधीमं मुहूरभ्यसेद् दिने चक्र्याख्य्बन्धं सकलामयघ्नम् ॥ ८ ॥" | श्रमावधीमं मुहूरभ्यसेद् दिने चक्र्याख्य्बन्धं सकलामयघ्नम् ॥ ८ ॥" | ||
Transliteration | Transliteration | ||
"saumunnatasphik nanu cakravat kṣiped vidhāya pāṇidvayamūrdhvamuccaiḥ ॥ | "saumunnatasphik nanu cakravat kṣiped vidhāya pāṇidvayamūrdhvamuccaiḥ ॥ | ||
| + | |||
śramāvadhīmaṃ muhūrabhyased dine cakryākhybandhaṃ sakalāmayaghnam ॥ 8 ॥" | śramāvadhīmaṃ muhūrabhyased dine cakryākhybandhaṃ sakalāmayaghnam ॥ 8 ॥" | ||
Translation | Translation | ||
| − | Raise the buttocks and rotate them like a wheel speedily with the help of hands. Practice this until fatigue sets in. This is cakribandha which removes all the disorders. | + | Raise the buttocks and rotate them like a wheel speedily with the help of hands. |
| + | |||
| + | Practice this until fatigue sets in. This is cakribandha which removes all the disorders. | ||
| + | |||
==Cakribandha Benefits== | ==Cakribandha Benefits== | ||
| Line 34: | Line 39: | ||
Original Verse | Original Verse | ||
"चक्रीबन्धः कुण्डलीक्षोभकारी तानं नाभौ संविधत्ते तथैव ॥ | "चक्रीबन्धः कुण्डलीक्षोभकारी तानं नाभौ संविधत्ते तथैव ॥ | ||
| + | |||
अग्नेर्दीप्तिं नाडीसङ्घश्लथत्वम् कुर्यादामाजीर्णशूलादिनाशम् ॥ ९ ॥" | अग्नेर्दीप्तिं नाडीसङ्घश्लथत्वम् कुर्यादामाजीर्णशूलादिनाशम् ॥ ९ ॥" | ||
Transliteration | Transliteration | ||
"cakrībandhaḥ kuṇḍalīkṣobhakārī tānaṃ nābhau saṃvidhatte tathaiva ॥ | "cakrībandhaḥ kuṇḍalīkṣobhakārī tānaṃ nābhau saṃvidhatte tathaiva ॥ | ||
| + | |||
agnerdīptiṃ nāḍīsaṅghaślathatvam kuryādāmājīrṇaśūlādināśam ॥ 9 ॥" | agnerdīptiṃ nāḍīsaṅghaślathatvam kuryādāmājīrṇaśūlādināśam ॥ 9 ॥" | ||
Translation | Translation | ||
| − | Cakribandha agitates the kundalini, pulls the navel, enhances gastric fire; network of the nadis is made supple and it alleviates toxicity, indigestion and severe pain. | + | Cakribandha agitates the kundalini, pulls the navel, enhances gastric fire; |
| + | |||
| + | network of the nadis is made supple and it alleviates toxicity, indigestion and severe pain. | ||
Revision as of 07:35, 20 June 2019
Cakribandha
PRAMANA Āpta Pramāṇa - आप्त प्रमाण
Apta Pramana Source
Hathatatvakaumudi Ch.9.8
Original Verse
"सौमुन्नतस्फिक् ननु चक्रवत् क्षिपेद् विधाय पाणिद्वयमूर्ध्वमुच्चैः ॥
श्रमावधीमं मुहूरभ्यसेद् दिने चक्र्याख्य्बन्धं सकलामयघ्नम् ॥ ८ ॥"
Transliteration "saumunnatasphik nanu cakravat kṣiped vidhāya pāṇidvayamūrdhvamuccaiḥ ॥
śramāvadhīmaṃ muhūrabhyased dine cakryākhybandhaṃ sakalāmayaghnam ॥ 8 ॥"
Translation
Raise the buttocks and rotate them like a wheel speedily with the help of hands.
Practice this until fatigue sets in. This is cakribandha which removes all the disorders.
Cakribandha Benefits
PRAMANA Āpta Pramāṇa - आप्त प्रमाण
Apta Pramana Source
Hathatatvakaumudi Ch.9.9
Original Verse
"चक्रीबन्धः कुण्डलीक्षोभकारी तानं नाभौ संविधत्ते तथैव ॥
अग्नेर्दीप्तिं नाडीसङ्घश्लथत्वम् कुर्यादामाजीर्णशूलादिनाशम् ॥ ९ ॥"
Transliteration "cakrībandhaḥ kuṇḍalīkṣobhakārī tānaṃ nābhau saṃvidhatte tathaiva ॥
agnerdīptiṃ nāḍīsaṅghaślathatvam kuryādāmājīrṇaśūlādināśam ॥ 9 ॥"
Translation
Cakribandha agitates the kundalini, pulls the navel, enhances gastric fire;
network of the nadis is made supple and it alleviates toxicity, indigestion and severe pain.