Cakribandha

From Kailasapedia
Jump to navigation Jump to search

Cakribandha

PRAMANA Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Hathatatvakaumudi Ch.9.8


Original Verse

"सौमुन्नतस्फिक् ननु चक्रवत् क्षिपेद् विधाय पाणिद्वयमूर्ध्वमुच्चैः ॥

श्रमावधीमं मुहूरभ्यसेद् दिने चक्र्याख्य्बन्धं सकलामयघ्नम् ॥ ८ ॥"

Transliteration

"saumunnatasphik nanu cakravat kṣiped vidhāya pāṇidvayamūrdhvamuccaiḥ ॥

śramāvadhīmaṃ muhūrabhyased dine cakryākhybandhaṃ sakalāmayaghnam ॥ 8 ॥"

Translation

Raise the buttocks and rotate them like a wheel speedily with the help of hands.

Practice this until fatigue sets in. This is cakribandha which removes all the disorders.


Cakribandha Benefits

PRAMANA Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Hathatatvakaumudi Ch.9.9


Original Verse

"चक्रीबन्धः कुण्डलीक्षोभकारी तानं नाभौ संविधत्ते तथैव ॥

अग्नेर्दीप्तिं नाडीसङ्घश्लथत्वम् कुर्यादामाजीर्णशूलादिनाशम् ॥ ९ ॥"

Transliteration

"cakrībandhaḥ kuṇḍalīkṣobhakārī tānaṃ nābhau saṃvidhatte tathaiva ॥

agnerdīptiṃ nāḍīsaṅghaślathatvam kuryādāmājīrṇaśūlādināśam ॥ 9 ॥"

Translation

Cakribandha agitates the kundalini, pulls the navel, enhances gastric fire;

network of the nadis is made supple and it alleviates toxicity, indigestion and severe pain.

Category:Bandha